Declension table of kaṇṭhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭhī | kaṇṭhyau | kaṇṭhyaḥ |
Vocative | kaṇṭhi | kaṇṭhyau | kaṇṭhyaḥ |
Accusative | kaṇṭhīm | kaṇṭhyau | kaṇṭhīḥ |
Instrumental | kaṇṭhyā | kaṇṭhībhyām | kaṇṭhībhiḥ |
Dative | kaṇṭhyai | kaṇṭhībhyām | kaṇṭhībhyaḥ |
Ablative | kaṇṭhyāḥ | kaṇṭhībhyām | kaṇṭhībhyaḥ |
Genitive | kaṇṭhyāḥ | kaṇṭhyoḥ | kaṇṭhīnām |
Locative | kaṇṭhyām | kaṇṭhyoḥ | kaṇṭhīṣu |