Declension table of ?kaṇṭheśvaratīrtha

Deva

MasculineSingularDualPlural
Nominativekaṇṭheśvaratīrthaḥ kaṇṭheśvaratīrthau kaṇṭheśvaratīrthāḥ
Vocativekaṇṭheśvaratīrtha kaṇṭheśvaratīrthau kaṇṭheśvaratīrthāḥ
Accusativekaṇṭheśvaratīrtham kaṇṭheśvaratīrthau kaṇṭheśvaratīrthān
Instrumentalkaṇṭheśvaratīrthena kaṇṭheśvaratīrthābhyām kaṇṭheśvaratīrthaiḥ kaṇṭheśvaratīrthebhiḥ
Dativekaṇṭheśvaratīrthāya kaṇṭheśvaratīrthābhyām kaṇṭheśvaratīrthebhyaḥ
Ablativekaṇṭheśvaratīrthāt kaṇṭheśvaratīrthābhyām kaṇṭheśvaratīrthebhyaḥ
Genitivekaṇṭheśvaratīrthasya kaṇṭheśvaratīrthayoḥ kaṇṭheśvaratīrthānām
Locativekaṇṭheśvaratīrthe kaṇṭheśvaratīrthayoḥ kaṇṭheśvaratīrtheṣu

Compound kaṇṭheśvaratīrtha -

Adverb -kaṇṭheśvaratīrtham -kaṇṭheśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria