Declension table of ?kaṇṭhaśuṇḍī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhaśuṇḍī kaṇṭhaśuṇḍyau kaṇṭhaśuṇḍyaḥ
Vocativekaṇṭhaśuṇḍi kaṇṭhaśuṇḍyau kaṇṭhaśuṇḍyaḥ
Accusativekaṇṭhaśuṇḍīm kaṇṭhaśuṇḍyau kaṇṭhaśuṇḍīḥ
Instrumentalkaṇṭhaśuṇḍyā kaṇṭhaśuṇḍībhyām kaṇṭhaśuṇḍībhiḥ
Dativekaṇṭhaśuṇḍyai kaṇṭhaśuṇḍībhyām kaṇṭhaśuṇḍībhyaḥ
Ablativekaṇṭhaśuṇḍyāḥ kaṇṭhaśuṇḍībhyām kaṇṭhaśuṇḍībhyaḥ
Genitivekaṇṭhaśuṇḍyāḥ kaṇṭhaśuṇḍyoḥ kaṇṭhaśuṇḍīnām
Locativekaṇṭhaśuṇḍyām kaṇṭhaśuṇḍyoḥ kaṇṭhaśuṇḍīṣu

Compound kaṇṭhaśuṇḍi - kaṇṭhaśuṇḍī -

Adverb -kaṇṭhaśuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria