Declension table of ?kaṇṭhaśruti

Deva

FeminineSingularDualPlural
Nominativekaṇṭhaśrutiḥ kaṇṭhaśrutī kaṇṭhaśrutayaḥ
Vocativekaṇṭhaśrute kaṇṭhaśrutī kaṇṭhaśrutayaḥ
Accusativekaṇṭhaśrutim kaṇṭhaśrutī kaṇṭhaśrutīḥ
Instrumentalkaṇṭhaśrutyā kaṇṭhaśrutibhyām kaṇṭhaśrutibhiḥ
Dativekaṇṭhaśrutyai kaṇṭhaśrutaye kaṇṭhaśrutibhyām kaṇṭhaśrutibhyaḥ
Ablativekaṇṭhaśrutyāḥ kaṇṭhaśruteḥ kaṇṭhaśrutibhyām kaṇṭhaśrutibhyaḥ
Genitivekaṇṭhaśrutyāḥ kaṇṭhaśruteḥ kaṇṭhaśrutyoḥ kaṇṭhaśrutīnām
Locativekaṇṭhaśrutyām kaṇṭhaśrutau kaṇṭhaśrutyoḥ kaṇṭhaśrutiṣu

Compound kaṇṭhaśruti -

Adverb -kaṇṭhaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria