Declension table of ?kaṇṭhaśoṣa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhaśoṣaḥ kaṇṭhaśoṣau kaṇṭhaśoṣāḥ
Vocativekaṇṭhaśoṣa kaṇṭhaśoṣau kaṇṭhaśoṣāḥ
Accusativekaṇṭhaśoṣam kaṇṭhaśoṣau kaṇṭhaśoṣān
Instrumentalkaṇṭhaśoṣeṇa kaṇṭhaśoṣābhyām kaṇṭhaśoṣaiḥ kaṇṭhaśoṣebhiḥ
Dativekaṇṭhaśoṣāya kaṇṭhaśoṣābhyām kaṇṭhaśoṣebhyaḥ
Ablativekaṇṭhaśoṣāt kaṇṭhaśoṣābhyām kaṇṭhaśoṣebhyaḥ
Genitivekaṇṭhaśoṣasya kaṇṭhaśoṣayoḥ kaṇṭhaśoṣāṇām
Locativekaṇṭhaśoṣe kaṇṭhaśoṣayoḥ kaṇṭhaśoṣeṣu

Compound kaṇṭhaśoṣa -

Adverb -kaṇṭhaśoṣam -kaṇṭhaśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria