Declension table of ?kaṇṭhavartin

Deva

NeuterSingularDualPlural
Nominativekaṇṭhavarti kaṇṭhavartinī kaṇṭhavartīni
Vocativekaṇṭhavartin kaṇṭhavarti kaṇṭhavartinī kaṇṭhavartīni
Accusativekaṇṭhavarti kaṇṭhavartinī kaṇṭhavartīni
Instrumentalkaṇṭhavartinā kaṇṭhavartibhyām kaṇṭhavartibhiḥ
Dativekaṇṭhavartine kaṇṭhavartibhyām kaṇṭhavartibhyaḥ
Ablativekaṇṭhavartinaḥ kaṇṭhavartibhyām kaṇṭhavartibhyaḥ
Genitivekaṇṭhavartinaḥ kaṇṭhavartinoḥ kaṇṭhavartinām
Locativekaṇṭhavartini kaṇṭhavartinoḥ kaṇṭhavartiṣu

Compound kaṇṭhavarti -

Adverb -kaṇṭhavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria