Declension table of ?kaṇṭhatrāṇa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhatrāṇam kaṇṭhatrāṇe kaṇṭhatrāṇāni
Vocativekaṇṭhatrāṇa kaṇṭhatrāṇe kaṇṭhatrāṇāni
Accusativekaṇṭhatrāṇam kaṇṭhatrāṇe kaṇṭhatrāṇāni
Instrumentalkaṇṭhatrāṇena kaṇṭhatrāṇābhyām kaṇṭhatrāṇaiḥ
Dativekaṇṭhatrāṇāya kaṇṭhatrāṇābhyām kaṇṭhatrāṇebhyaḥ
Ablativekaṇṭhatrāṇāt kaṇṭhatrāṇābhyām kaṇṭhatrāṇebhyaḥ
Genitivekaṇṭhatrāṇasya kaṇṭhatrāṇayoḥ kaṇṭhatrāṇānām
Locativekaṇṭhatrāṇe kaṇṭhatrāṇayoḥ kaṇṭhatrāṇeṣu

Compound kaṇṭhatrāṇa -

Adverb -kaṇṭhatrāṇam -kaṇṭhatrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria