Declension table of ?kaṇṭhataṭa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhataṭaḥ kaṇṭhataṭau kaṇṭhataṭāḥ
Vocativekaṇṭhataṭa kaṇṭhataṭau kaṇṭhataṭāḥ
Accusativekaṇṭhataṭam kaṇṭhataṭau kaṇṭhataṭān
Instrumentalkaṇṭhataṭena kaṇṭhataṭābhyām kaṇṭhataṭaiḥ kaṇṭhataṭebhiḥ
Dativekaṇṭhataṭāya kaṇṭhataṭābhyām kaṇṭhataṭebhyaḥ
Ablativekaṇṭhataṭāt kaṇṭhataṭābhyām kaṇṭhataṭebhyaḥ
Genitivekaṇṭhataṭasya kaṇṭhataṭayoḥ kaṇṭhataṭānām
Locativekaṇṭhataṭe kaṇṭhataṭayoḥ kaṇṭhataṭeṣu

Compound kaṇṭhataṭa -

Adverb -kaṇṭhataṭam -kaṇṭhataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria