Declension table of ?kaṇṭhasūtra

Deva

NeuterSingularDualPlural
Nominativekaṇṭhasūtram kaṇṭhasūtre kaṇṭhasūtrāṇi
Vocativekaṇṭhasūtra kaṇṭhasūtre kaṇṭhasūtrāṇi
Accusativekaṇṭhasūtram kaṇṭhasūtre kaṇṭhasūtrāṇi
Instrumentalkaṇṭhasūtreṇa kaṇṭhasūtrābhyām kaṇṭhasūtraiḥ
Dativekaṇṭhasūtrāya kaṇṭhasūtrābhyām kaṇṭhasūtrebhyaḥ
Ablativekaṇṭhasūtrāt kaṇṭhasūtrābhyām kaṇṭhasūtrebhyaḥ
Genitivekaṇṭhasūtrasya kaṇṭhasūtrayoḥ kaṇṭhasūtrāṇām
Locativekaṇṭhasūtre kaṇṭhasūtrayoḥ kaṇṭhasūtreṣu

Compound kaṇṭhasūtra -

Adverb -kaṇṭhasūtram -kaṇṭhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria