Declension table of ?kaṇṭhasthalī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhasthalī kaṇṭhasthalyau kaṇṭhasthalyaḥ
Vocativekaṇṭhasthali kaṇṭhasthalyau kaṇṭhasthalyaḥ
Accusativekaṇṭhasthalīm kaṇṭhasthalyau kaṇṭhasthalīḥ
Instrumentalkaṇṭhasthalyā kaṇṭhasthalībhyām kaṇṭhasthalībhiḥ
Dativekaṇṭhasthalyai kaṇṭhasthalībhyām kaṇṭhasthalībhyaḥ
Ablativekaṇṭhasthalyāḥ kaṇṭhasthalībhyām kaṇṭhasthalībhyaḥ
Genitivekaṇṭhasthalyāḥ kaṇṭhasthalyoḥ kaṇṭhasthalīnām
Locativekaṇṭhasthalyām kaṇṭhasthalyoḥ kaṇṭhasthalīṣu

Compound kaṇṭhasthali - kaṇṭhasthalī -

Adverb -kaṇṭhasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria