Declension table of ?kaṇṭhasthānīyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhasthānīyā kaṇṭhasthānīye kaṇṭhasthānīyāḥ
Vocativekaṇṭhasthānīye kaṇṭhasthānīye kaṇṭhasthānīyāḥ
Accusativekaṇṭhasthānīyām kaṇṭhasthānīye kaṇṭhasthānīyāḥ
Instrumentalkaṇṭhasthānīyayā kaṇṭhasthānīyābhyām kaṇṭhasthānīyābhiḥ
Dativekaṇṭhasthānīyāyai kaṇṭhasthānīyābhyām kaṇṭhasthānīyābhyaḥ
Ablativekaṇṭhasthānīyāyāḥ kaṇṭhasthānīyābhyām kaṇṭhasthānīyābhyaḥ
Genitivekaṇṭhasthānīyāyāḥ kaṇṭhasthānīyayoḥ kaṇṭhasthānīyānām
Locativekaṇṭhasthānīyāyām kaṇṭhasthānīyayoḥ kaṇṭhasthānīyāsu

Adverb -kaṇṭhasthānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria