Declension table of ?kaṇṭhasthānīya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhasthānīyam kaṇṭhasthānīye kaṇṭhasthānīyāni
Vocativekaṇṭhasthānīya kaṇṭhasthānīye kaṇṭhasthānīyāni
Accusativekaṇṭhasthānīyam kaṇṭhasthānīye kaṇṭhasthānīyāni
Instrumentalkaṇṭhasthānīyena kaṇṭhasthānīyābhyām kaṇṭhasthānīyaiḥ
Dativekaṇṭhasthānīyāya kaṇṭhasthānīyābhyām kaṇṭhasthānīyebhyaḥ
Ablativekaṇṭhasthānīyāt kaṇṭhasthānīyābhyām kaṇṭhasthānīyebhyaḥ
Genitivekaṇṭhasthānīyasya kaṇṭhasthānīyayoḥ kaṇṭhasthānīyānām
Locativekaṇṭhasthānīye kaṇṭhasthānīyayoḥ kaṇṭhasthānīyeṣu

Compound kaṇṭhasthānīya -

Adverb -kaṇṭhasthānīyam -kaṇṭhasthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria