Declension table of ?kaṇṭharodha

Deva

MasculineSingularDualPlural
Nominativekaṇṭharodhaḥ kaṇṭharodhau kaṇṭharodhāḥ
Vocativekaṇṭharodha kaṇṭharodhau kaṇṭharodhāḥ
Accusativekaṇṭharodham kaṇṭharodhau kaṇṭharodhān
Instrumentalkaṇṭharodhena kaṇṭharodhābhyām kaṇṭharodhaiḥ kaṇṭharodhebhiḥ
Dativekaṇṭharodhāya kaṇṭharodhābhyām kaṇṭharodhebhyaḥ
Ablativekaṇṭharodhāt kaṇṭharodhābhyām kaṇṭharodhebhyaḥ
Genitivekaṇṭharodhasya kaṇṭharodhayoḥ kaṇṭharodhānām
Locativekaṇṭharodhe kaṇṭharodhayoḥ kaṇṭharodheṣu

Compound kaṇṭharodha -

Adverb -kaṇṭharodham -kaṇṭharodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria