Declension table of ?kaṇṭharava

Deva

MasculineSingularDualPlural
Nominativekaṇṭharavaḥ kaṇṭharavau kaṇṭharavāḥ
Vocativekaṇṭharava kaṇṭharavau kaṇṭharavāḥ
Accusativekaṇṭharavam kaṇṭharavau kaṇṭharavān
Instrumentalkaṇṭharaveṇa kaṇṭharavābhyām kaṇṭharavaiḥ kaṇṭharavebhiḥ
Dativekaṇṭharavāya kaṇṭharavābhyām kaṇṭharavebhyaḥ
Ablativekaṇṭharavāt kaṇṭharavābhyām kaṇṭharavebhyaḥ
Genitivekaṇṭharavasya kaṇṭharavayoḥ kaṇṭharavāṇām
Locativekaṇṭharave kaṇṭharavayoḥ kaṇṭharaveṣu

Compound kaṇṭharava -

Adverb -kaṇṭharavam -kaṇṭharavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria