Declension table of ?kaṇṭhaprāvṛta

Deva

NeuterSingularDualPlural
Nominativekaṇṭhaprāvṛtam kaṇṭhaprāvṛte kaṇṭhaprāvṛtāni
Vocativekaṇṭhaprāvṛta kaṇṭhaprāvṛte kaṇṭhaprāvṛtāni
Accusativekaṇṭhaprāvṛtam kaṇṭhaprāvṛte kaṇṭhaprāvṛtāni
Instrumentalkaṇṭhaprāvṛtena kaṇṭhaprāvṛtābhyām kaṇṭhaprāvṛtaiḥ
Dativekaṇṭhaprāvṛtāya kaṇṭhaprāvṛtābhyām kaṇṭhaprāvṛtebhyaḥ
Ablativekaṇṭhaprāvṛtāt kaṇṭhaprāvṛtābhyām kaṇṭhaprāvṛtebhyaḥ
Genitivekaṇṭhaprāvṛtasya kaṇṭhaprāvṛtayoḥ kaṇṭhaprāvṛtānām
Locativekaṇṭhaprāvṛte kaṇṭhaprāvṛtayoḥ kaṇṭhaprāvṛteṣu

Compound kaṇṭhaprāvṛta -

Adverb -kaṇṭhaprāvṛtam -kaṇṭhaprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria