Declension table of ?kaṇṭhapraṇālikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhapraṇālikā kaṇṭhapraṇālike kaṇṭhapraṇālikāḥ
Vocativekaṇṭhapraṇālike kaṇṭhapraṇālike kaṇṭhapraṇālikāḥ
Accusativekaṇṭhapraṇālikām kaṇṭhapraṇālike kaṇṭhapraṇālikāḥ
Instrumentalkaṇṭhapraṇālikayā kaṇṭhapraṇālikābhyām kaṇṭhapraṇālikābhiḥ
Dativekaṇṭhapraṇālikāyai kaṇṭhapraṇālikābhyām kaṇṭhapraṇālikābhyaḥ
Ablativekaṇṭhapraṇālikāyāḥ kaṇṭhapraṇālikābhyām kaṇṭhapraṇālikābhyaḥ
Genitivekaṇṭhapraṇālikāyāḥ kaṇṭhapraṇālikayoḥ kaṇṭhapraṇālikānām
Locativekaṇṭhapraṇālikāyām kaṇṭhapraṇālikayoḥ kaṇṭhapraṇālikāsu

Adverb -kaṇṭhapraṇālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria