Declension table of ?kaṇṭhapīṭha

Deva

NeuterSingularDualPlural
Nominativekaṇṭhapīṭham kaṇṭhapīṭhe kaṇṭhapīṭhāni
Vocativekaṇṭhapīṭha kaṇṭhapīṭhe kaṇṭhapīṭhāni
Accusativekaṇṭhapīṭham kaṇṭhapīṭhe kaṇṭhapīṭhāni
Instrumentalkaṇṭhapīṭhena kaṇṭhapīṭhābhyām kaṇṭhapīṭhaiḥ
Dativekaṇṭhapīṭhāya kaṇṭhapīṭhābhyām kaṇṭhapīṭhebhyaḥ
Ablativekaṇṭhapīṭhāt kaṇṭhapīṭhābhyām kaṇṭhapīṭhebhyaḥ
Genitivekaṇṭhapīṭhasya kaṇṭhapīṭhayoḥ kaṇṭhapīṭhānām
Locativekaṇṭhapīṭhe kaṇṭhapīṭhayoḥ kaṇṭhapīṭheṣu

Compound kaṇṭhapīṭha -

Adverb -kaṇṭhapīṭham -kaṇṭhapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria