Declension table of ?kaṇṭhapāśaka

Deva

MasculineSingularDualPlural
Nominativekaṇṭhapāśakaḥ kaṇṭhapāśakau kaṇṭhapāśakāḥ
Vocativekaṇṭhapāśaka kaṇṭhapāśakau kaṇṭhapāśakāḥ
Accusativekaṇṭhapāśakam kaṇṭhapāśakau kaṇṭhapāśakān
Instrumentalkaṇṭhapāśakena kaṇṭhapāśakābhyām kaṇṭhapāśakaiḥ kaṇṭhapāśakebhiḥ
Dativekaṇṭhapāśakāya kaṇṭhapāśakābhyām kaṇṭhapāśakebhyaḥ
Ablativekaṇṭhapāśakāt kaṇṭhapāśakābhyām kaṇṭhapāśakebhyaḥ
Genitivekaṇṭhapāśakasya kaṇṭhapāśakayoḥ kaṇṭhapāśakānām
Locativekaṇṭhapāśake kaṇṭhapāśakayoḥ kaṇṭhapāśakeṣu

Compound kaṇṭhapāśaka -

Adverb -kaṇṭhapāśakam -kaṇṭhapāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria