Declension table of ?kaṇṭhanālikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhanālikā kaṇṭhanālike kaṇṭhanālikāḥ
Vocativekaṇṭhanālike kaṇṭhanālike kaṇṭhanālikāḥ
Accusativekaṇṭhanālikām kaṇṭhanālike kaṇṭhanālikāḥ
Instrumentalkaṇṭhanālikayā kaṇṭhanālikābhyām kaṇṭhanālikābhiḥ
Dativekaṇṭhanālikāyai kaṇṭhanālikābhyām kaṇṭhanālikābhyaḥ
Ablativekaṇṭhanālikāyāḥ kaṇṭhanālikābhyām kaṇṭhanālikābhyaḥ
Genitivekaṇṭhanālikāyāḥ kaṇṭhanālikayoḥ kaṇṭhanālikānām
Locativekaṇṭhanālikāyām kaṇṭhanālikayoḥ kaṇṭhanālikāsu

Adverb -kaṇṭhanālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria