Declension table of ?kaṇṭhamūlīya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhamūlīyam kaṇṭhamūlīye kaṇṭhamūlīyāni
Vocativekaṇṭhamūlīya kaṇṭhamūlīye kaṇṭhamūlīyāni
Accusativekaṇṭhamūlīyam kaṇṭhamūlīye kaṇṭhamūlīyāni
Instrumentalkaṇṭhamūlīyena kaṇṭhamūlīyābhyām kaṇṭhamūlīyaiḥ
Dativekaṇṭhamūlīyāya kaṇṭhamūlīyābhyām kaṇṭhamūlīyebhyaḥ
Ablativekaṇṭhamūlīyāt kaṇṭhamūlīyābhyām kaṇṭhamūlīyebhyaḥ
Genitivekaṇṭhamūlīyasya kaṇṭhamūlīyayoḥ kaṇṭhamūlīyānām
Locativekaṇṭhamūlīye kaṇṭhamūlīyayoḥ kaṇṭhamūlīyeṣu

Compound kaṇṭhamūlīya -

Adverb -kaṇṭhamūlīyam -kaṇṭhamūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria