Declension table of ?kaṇṭhamūla

Deva

NeuterSingularDualPlural
Nominativekaṇṭhamūlam kaṇṭhamūle kaṇṭhamūlāni
Vocativekaṇṭhamūla kaṇṭhamūle kaṇṭhamūlāni
Accusativekaṇṭhamūlam kaṇṭhamūle kaṇṭhamūlāni
Instrumentalkaṇṭhamūlena kaṇṭhamūlābhyām kaṇṭhamūlaiḥ
Dativekaṇṭhamūlāya kaṇṭhamūlābhyām kaṇṭhamūlebhyaḥ
Ablativekaṇṭhamūlāt kaṇṭhamūlābhyām kaṇṭhamūlebhyaḥ
Genitivekaṇṭhamūlasya kaṇṭhamūlayoḥ kaṇṭhamūlānām
Locativekaṇṭhamūle kaṇṭhamūlayoḥ kaṇṭhamūleṣu

Compound kaṇṭhamūla -

Adverb -kaṇṭhamūlam -kaṇṭhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria