Declension table of ?kaṇṭhamaṇi

Deva

MasculineSingularDualPlural
Nominativekaṇṭhamaṇiḥ kaṇṭhamaṇī kaṇṭhamaṇayaḥ
Vocativekaṇṭhamaṇe kaṇṭhamaṇī kaṇṭhamaṇayaḥ
Accusativekaṇṭhamaṇim kaṇṭhamaṇī kaṇṭhamaṇīn
Instrumentalkaṇṭhamaṇinā kaṇṭhamaṇibhyām kaṇṭhamaṇibhiḥ
Dativekaṇṭhamaṇaye kaṇṭhamaṇibhyām kaṇṭhamaṇibhyaḥ
Ablativekaṇṭhamaṇeḥ kaṇṭhamaṇibhyām kaṇṭhamaṇibhyaḥ
Genitivekaṇṭhamaṇeḥ kaṇṭhamaṇyoḥ kaṇṭhamaṇīnām
Locativekaṇṭhamaṇau kaṇṭhamaṇyoḥ kaṇṭhamaṇiṣu

Compound kaṇṭhamaṇi -

Adverb -kaṇṭhamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria