Declension table of ?kaṇṭhalatā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhalatā kaṇṭhalate kaṇṭhalatāḥ
Vocativekaṇṭhalate kaṇṭhalate kaṇṭhalatāḥ
Accusativekaṇṭhalatām kaṇṭhalate kaṇṭhalatāḥ
Instrumentalkaṇṭhalatayā kaṇṭhalatābhyām kaṇṭhalatābhiḥ
Dativekaṇṭhalatāyai kaṇṭhalatābhyām kaṇṭhalatābhyaḥ
Ablativekaṇṭhalatāyāḥ kaṇṭhalatābhyām kaṇṭhalatābhyaḥ
Genitivekaṇṭhalatāyāḥ kaṇṭhalatayoḥ kaṇṭhalatānām
Locativekaṇṭhalatāyām kaṇṭhalatayoḥ kaṇṭhalatāsu

Adverb -kaṇṭhalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria