Declension table of ?kaṇṭhalagnā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhalagnā kaṇṭhalagne kaṇṭhalagnāḥ
Vocativekaṇṭhalagne kaṇṭhalagne kaṇṭhalagnāḥ
Accusativekaṇṭhalagnām kaṇṭhalagne kaṇṭhalagnāḥ
Instrumentalkaṇṭhalagnayā kaṇṭhalagnābhyām kaṇṭhalagnābhiḥ
Dativekaṇṭhalagnāyai kaṇṭhalagnābhyām kaṇṭhalagnābhyaḥ
Ablativekaṇṭhalagnāyāḥ kaṇṭhalagnābhyām kaṇṭhalagnābhyaḥ
Genitivekaṇṭhalagnāyāḥ kaṇṭhalagnayoḥ kaṇṭhalagnānām
Locativekaṇṭhalagnāyām kaṇṭhalagnayoḥ kaṇṭhalagnāsu

Adverb -kaṇṭhalagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria