Declension table of ?kaṇṭhalagna

Deva

NeuterSingularDualPlural
Nominativekaṇṭhalagnam kaṇṭhalagne kaṇṭhalagnāni
Vocativekaṇṭhalagna kaṇṭhalagne kaṇṭhalagnāni
Accusativekaṇṭhalagnam kaṇṭhalagne kaṇṭhalagnāni
Instrumentalkaṇṭhalagnena kaṇṭhalagnābhyām kaṇṭhalagnaiḥ
Dativekaṇṭhalagnāya kaṇṭhalagnābhyām kaṇṭhalagnebhyaḥ
Ablativekaṇṭhalagnāt kaṇṭhalagnābhyām kaṇṭhalagnebhyaḥ
Genitivekaṇṭhalagnasya kaṇṭhalagnayoḥ kaṇṭhalagnānām
Locativekaṇṭhalagne kaṇṭhalagnayoḥ kaṇṭhalagneṣu

Compound kaṇṭhalagna -

Adverb -kaṇṭhalagnam -kaṇṭhalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria