Declension table of ?kaṇṭhakūpa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhakūpaḥ kaṇṭhakūpau kaṇṭhakūpāḥ
Vocativekaṇṭhakūpa kaṇṭhakūpau kaṇṭhakūpāḥ
Accusativekaṇṭhakūpam kaṇṭhakūpau kaṇṭhakūpān
Instrumentalkaṇṭhakūpena kaṇṭhakūpābhyām kaṇṭhakūpaiḥ kaṇṭhakūpebhiḥ
Dativekaṇṭhakūpāya kaṇṭhakūpābhyām kaṇṭhakūpebhyaḥ
Ablativekaṇṭhakūpāt kaṇṭhakūpābhyām kaṇṭhakūpebhyaḥ
Genitivekaṇṭhakūpasya kaṇṭhakūpayoḥ kaṇṭhakūpānām
Locativekaṇṭhakūpe kaṇṭhakūpayoḥ kaṇṭhakūpeṣu

Compound kaṇṭhakūpa -

Adverb -kaṇṭhakūpam -kaṇṭhakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria