Declension table of ?kaṇṭhakūṇikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhakūṇikā kaṇṭhakūṇike kaṇṭhakūṇikāḥ
Vocativekaṇṭhakūṇike kaṇṭhakūṇike kaṇṭhakūṇikāḥ
Accusativekaṇṭhakūṇikām kaṇṭhakūṇike kaṇṭhakūṇikāḥ
Instrumentalkaṇṭhakūṇikayā kaṇṭhakūṇikābhyām kaṇṭhakūṇikābhiḥ
Dativekaṇṭhakūṇikāyai kaṇṭhakūṇikābhyām kaṇṭhakūṇikābhyaḥ
Ablativekaṇṭhakūṇikāyāḥ kaṇṭhakūṇikābhyām kaṇṭhakūṇikābhyaḥ
Genitivekaṇṭhakūṇikāyāḥ kaṇṭhakūṇikayoḥ kaṇṭhakūṇikānām
Locativekaṇṭhakūṇikāyām kaṇṭhakūṇikayoḥ kaṇṭhakūṇikāsu

Adverb -kaṇṭhakūṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria