Declension table of ?kaṇṭhagrahaṇa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhagrahaṇam kaṇṭhagrahaṇe kaṇṭhagrahaṇāni
Vocativekaṇṭhagrahaṇa kaṇṭhagrahaṇe kaṇṭhagrahaṇāni
Accusativekaṇṭhagrahaṇam kaṇṭhagrahaṇe kaṇṭhagrahaṇāni
Instrumentalkaṇṭhagrahaṇena kaṇṭhagrahaṇābhyām kaṇṭhagrahaṇaiḥ
Dativekaṇṭhagrahaṇāya kaṇṭhagrahaṇābhyām kaṇṭhagrahaṇebhyaḥ
Ablativekaṇṭhagrahaṇāt kaṇṭhagrahaṇābhyām kaṇṭhagrahaṇebhyaḥ
Genitivekaṇṭhagrahaṇasya kaṇṭhagrahaṇayoḥ kaṇṭhagrahaṇānām
Locativekaṇṭhagrahaṇe kaṇṭhagrahaṇayoḥ kaṇṭhagrahaṇeṣu

Compound kaṇṭhagrahaṇa -

Adverb -kaṇṭhagrahaṇam -kaṇṭhagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria