Declension table of ?kaṇṭhagata

Deva

NeuterSingularDualPlural
Nominativekaṇṭhagatam kaṇṭhagate kaṇṭhagatāni
Vocativekaṇṭhagata kaṇṭhagate kaṇṭhagatāni
Accusativekaṇṭhagatam kaṇṭhagate kaṇṭhagatāni
Instrumentalkaṇṭhagatena kaṇṭhagatābhyām kaṇṭhagataiḥ
Dativekaṇṭhagatāya kaṇṭhagatābhyām kaṇṭhagatebhyaḥ
Ablativekaṇṭhagatāt kaṇṭhagatābhyām kaṇṭhagatebhyaḥ
Genitivekaṇṭhagatasya kaṇṭhagatayoḥ kaṇṭhagatānām
Locativekaṇṭhagate kaṇṭhagatayoḥ kaṇṭhagateṣu

Compound kaṇṭhagata -

Adverb -kaṇṭhagatam -kaṇṭhagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria