Declension table of ?kaṇṭhagata

Deva

MasculineSingularDualPlural
Nominativekaṇṭhagataḥ kaṇṭhagatau kaṇṭhagatāḥ
Vocativekaṇṭhagata kaṇṭhagatau kaṇṭhagatāḥ
Accusativekaṇṭhagatam kaṇṭhagatau kaṇṭhagatān
Instrumentalkaṇṭhagatena kaṇṭhagatābhyām kaṇṭhagataiḥ kaṇṭhagatebhiḥ
Dativekaṇṭhagatāya kaṇṭhagatābhyām kaṇṭhagatebhyaḥ
Ablativekaṇṭhagatāt kaṇṭhagatābhyām kaṇṭhagatebhyaḥ
Genitivekaṇṭhagatasya kaṇṭhagatayoḥ kaṇṭhagatānām
Locativekaṇṭhagate kaṇṭhagatayoḥ kaṇṭhagateṣu

Compound kaṇṭhagata -

Adverb -kaṇṭhagatam -kaṇṭhagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria