Declension table of ?kaṇṭhagā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhagā kaṇṭhage kaṇṭhagāḥ
Vocativekaṇṭhage kaṇṭhage kaṇṭhagāḥ
Accusativekaṇṭhagām kaṇṭhage kaṇṭhagāḥ
Instrumentalkaṇṭhagayā kaṇṭhagābhyām kaṇṭhagābhiḥ
Dativekaṇṭhagāyai kaṇṭhagābhyām kaṇṭhagābhyaḥ
Ablativekaṇṭhagāyāḥ kaṇṭhagābhyām kaṇṭhagābhyaḥ
Genitivekaṇṭhagāyāḥ kaṇṭhagayoḥ kaṇṭhagānām
Locativekaṇṭhagāyām kaṇṭhagayoḥ kaṇṭhagāsu

Adverb -kaṇṭhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria