Declension table of ?kaṇṭhadvayasā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhadvayasā kaṇṭhadvayase kaṇṭhadvayasāḥ
Vocativekaṇṭhadvayase kaṇṭhadvayase kaṇṭhadvayasāḥ
Accusativekaṇṭhadvayasām kaṇṭhadvayase kaṇṭhadvayasāḥ
Instrumentalkaṇṭhadvayasayā kaṇṭhadvayasābhyām kaṇṭhadvayasābhiḥ
Dativekaṇṭhadvayasāyai kaṇṭhadvayasābhyām kaṇṭhadvayasābhyaḥ
Ablativekaṇṭhadvayasāyāḥ kaṇṭhadvayasābhyām kaṇṭhadvayasābhyaḥ
Genitivekaṇṭhadvayasāyāḥ kaṇṭhadvayasayoḥ kaṇṭhadvayasānām
Locativekaṇṭhadvayasāyām kaṇṭhadvayasayoḥ kaṇṭhadvayasāsu

Adverb -kaṇṭhadvayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria