Declension table of ?kaṇṭhadvayasa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhadvayasam kaṇṭhadvayase kaṇṭhadvayasāni
Vocativekaṇṭhadvayasa kaṇṭhadvayase kaṇṭhadvayasāni
Accusativekaṇṭhadvayasam kaṇṭhadvayase kaṇṭhadvayasāni
Instrumentalkaṇṭhadvayasena kaṇṭhadvayasābhyām kaṇṭhadvayasaiḥ
Dativekaṇṭhadvayasāya kaṇṭhadvayasābhyām kaṇṭhadvayasebhyaḥ
Ablativekaṇṭhadvayasāt kaṇṭhadvayasābhyām kaṇṭhadvayasebhyaḥ
Genitivekaṇṭhadvayasasya kaṇṭhadvayasayoḥ kaṇṭhadvayasānām
Locativekaṇṭhadvayase kaṇṭhadvayasayoḥ kaṇṭhadvayaseṣu

Compound kaṇṭhadvayasa -

Adverb -kaṇṭhadvayasam -kaṇṭhadvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria