Declension table of ?kaṇṭhadhāna

Deva

MasculineSingularDualPlural
Nominativekaṇṭhadhānaḥ kaṇṭhadhānau kaṇṭhadhānāḥ
Vocativekaṇṭhadhāna kaṇṭhadhānau kaṇṭhadhānāḥ
Accusativekaṇṭhadhānam kaṇṭhadhānau kaṇṭhadhānān
Instrumentalkaṇṭhadhānena kaṇṭhadhānābhyām kaṇṭhadhānaiḥ kaṇṭhadhānebhiḥ
Dativekaṇṭhadhānāya kaṇṭhadhānābhyām kaṇṭhadhānebhyaḥ
Ablativekaṇṭhadhānāt kaṇṭhadhānābhyām kaṇṭhadhānebhyaḥ
Genitivekaṇṭhadhānasya kaṇṭhadhānayoḥ kaṇṭhadhānānām
Locativekaṇṭhadhāne kaṇṭhadhānayoḥ kaṇṭhadhāneṣu

Compound kaṇṭhadhāna -

Adverb -kaṇṭhadhānam -kaṇṭhadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria