Declension table of ?kaṇṭhadaghnā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhadaghnā kaṇṭhadaghne kaṇṭhadaghnāḥ
Vocativekaṇṭhadaghne kaṇṭhadaghne kaṇṭhadaghnāḥ
Accusativekaṇṭhadaghnām kaṇṭhadaghne kaṇṭhadaghnāḥ
Instrumentalkaṇṭhadaghnayā kaṇṭhadaghnābhyām kaṇṭhadaghnābhiḥ
Dativekaṇṭhadaghnāyai kaṇṭhadaghnābhyām kaṇṭhadaghnābhyaḥ
Ablativekaṇṭhadaghnāyāḥ kaṇṭhadaghnābhyām kaṇṭhadaghnābhyaḥ
Genitivekaṇṭhadaghnāyāḥ kaṇṭhadaghnayoḥ kaṇṭhadaghnānām
Locativekaṇṭhadaghnāyām kaṇṭhadaghnayoḥ kaṇṭhadaghnāsu

Adverb -kaṇṭhadaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria