Declension table of ?kaṇṭhaccheda

Deva

MasculineSingularDualPlural
Nominativekaṇṭhacchedaḥ kaṇṭhacchedau kaṇṭhacchedāḥ
Vocativekaṇṭhaccheda kaṇṭhacchedau kaṇṭhacchedāḥ
Accusativekaṇṭhacchedam kaṇṭhacchedau kaṇṭhacchedān
Instrumentalkaṇṭhacchedena kaṇṭhacchedābhyām kaṇṭhacchedaiḥ kaṇṭhacchedebhiḥ
Dativekaṇṭhacchedāya kaṇṭhacchedābhyām kaṇṭhacchedebhyaḥ
Ablativekaṇṭhacchedāt kaṇṭhacchedābhyām kaṇṭhacchedebhyaḥ
Genitivekaṇṭhacchedasya kaṇṭhacchedayoḥ kaṇṭhacchedānām
Locativekaṇṭhacchede kaṇṭhacchedayoḥ kaṇṭhacchedeṣu

Compound kaṇṭhaccheda -

Adverb -kaṇṭhacchedam -kaṇṭhacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria