Declension table of ?kaṇṭhabhūṣā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhabhūṣā kaṇṭhabhūṣe kaṇṭhabhūṣāḥ
Vocativekaṇṭhabhūṣe kaṇṭhabhūṣe kaṇṭhabhūṣāḥ
Accusativekaṇṭhabhūṣām kaṇṭhabhūṣe kaṇṭhabhūṣāḥ
Instrumentalkaṇṭhabhūṣayā kaṇṭhabhūṣābhyām kaṇṭhabhūṣābhiḥ
Dativekaṇṭhabhūṣāyai kaṇṭhabhūṣābhyām kaṇṭhabhūṣābhyaḥ
Ablativekaṇṭhabhūṣāyāḥ kaṇṭhabhūṣābhyām kaṇṭhabhūṣābhyaḥ
Genitivekaṇṭhabhūṣāyāḥ kaṇṭhabhūṣayoḥ kaṇṭhabhūṣāṇām
Locativekaṇṭhabhūṣāyām kaṇṭhabhūṣayoḥ kaṇṭhabhūṣāsu

Adverb -kaṇṭhabhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria