Declension table of ?kaṇṭhabhaṅga

Deva

MasculineSingularDualPlural
Nominativekaṇṭhabhaṅgaḥ kaṇṭhabhaṅgau kaṇṭhabhaṅgāḥ
Vocativekaṇṭhabhaṅga kaṇṭhabhaṅgau kaṇṭhabhaṅgāḥ
Accusativekaṇṭhabhaṅgam kaṇṭhabhaṅgau kaṇṭhabhaṅgān
Instrumentalkaṇṭhabhaṅgena kaṇṭhabhaṅgābhyām kaṇṭhabhaṅgaiḥ kaṇṭhabhaṅgebhiḥ
Dativekaṇṭhabhaṅgāya kaṇṭhabhaṅgābhyām kaṇṭhabhaṅgebhyaḥ
Ablativekaṇṭhabhaṅgāt kaṇṭhabhaṅgābhyām kaṇṭhabhaṅgebhyaḥ
Genitivekaṇṭhabhaṅgasya kaṇṭhabhaṅgayoḥ kaṇṭhabhaṅgānām
Locativekaṇṭhabhaṅge kaṇṭhabhaṅgayoḥ kaṇṭhabhaṅgeṣu

Compound kaṇṭhabhaṅga -

Adverb -kaṇṭhabhaṅgam -kaṇṭhabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria