Declension table of ?kaṇṭhāśleṣa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhāśleṣaḥ kaṇṭhāśleṣau kaṇṭhāśleṣāḥ
Vocativekaṇṭhāśleṣa kaṇṭhāśleṣau kaṇṭhāśleṣāḥ
Accusativekaṇṭhāśleṣam kaṇṭhāśleṣau kaṇṭhāśleṣān
Instrumentalkaṇṭhāśleṣeṇa kaṇṭhāśleṣābhyām kaṇṭhāśleṣaiḥ kaṇṭhāśleṣebhiḥ
Dativekaṇṭhāśleṣāya kaṇṭhāśleṣābhyām kaṇṭhāśleṣebhyaḥ
Ablativekaṇṭhāśleṣāt kaṇṭhāśleṣābhyām kaṇṭhāśleṣebhyaḥ
Genitivekaṇṭhāśleṣasya kaṇṭhāśleṣayoḥ kaṇṭhāśleṣāṇām
Locativekaṇṭhāśleṣe kaṇṭhāśleṣayoḥ kaṇṭhāśleṣeṣu

Compound kaṇṭhāśleṣa -

Adverb -kaṇṭhāśleṣam -kaṇṭhāśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria