Declension table of ?kaṇṭhāvasaktā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhāvasaktā kaṇṭhāvasakte kaṇṭhāvasaktāḥ
Vocativekaṇṭhāvasakte kaṇṭhāvasakte kaṇṭhāvasaktāḥ
Accusativekaṇṭhāvasaktām kaṇṭhāvasakte kaṇṭhāvasaktāḥ
Instrumentalkaṇṭhāvasaktayā kaṇṭhāvasaktābhyām kaṇṭhāvasaktābhiḥ
Dativekaṇṭhāvasaktāyai kaṇṭhāvasaktābhyām kaṇṭhāvasaktābhyaḥ
Ablativekaṇṭhāvasaktāyāḥ kaṇṭhāvasaktābhyām kaṇṭhāvasaktābhyaḥ
Genitivekaṇṭhāvasaktāyāḥ kaṇṭhāvasaktayoḥ kaṇṭhāvasaktānām
Locativekaṇṭhāvasaktāyām kaṇṭhāvasaktayoḥ kaṇṭhāvasaktāsu

Adverb -kaṇṭhāvasaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria