Declension table of ?kaṇṭhāvasakta

Deva

MasculineSingularDualPlural
Nominativekaṇṭhāvasaktaḥ kaṇṭhāvasaktau kaṇṭhāvasaktāḥ
Vocativekaṇṭhāvasakta kaṇṭhāvasaktau kaṇṭhāvasaktāḥ
Accusativekaṇṭhāvasaktam kaṇṭhāvasaktau kaṇṭhāvasaktān
Instrumentalkaṇṭhāvasaktena kaṇṭhāvasaktābhyām kaṇṭhāvasaktaiḥ kaṇṭhāvasaktebhiḥ
Dativekaṇṭhāvasaktāya kaṇṭhāvasaktābhyām kaṇṭhāvasaktebhyaḥ
Ablativekaṇṭhāvasaktāt kaṇṭhāvasaktābhyām kaṇṭhāvasaktebhyaḥ
Genitivekaṇṭhāvasaktasya kaṇṭhāvasaktayoḥ kaṇṭhāvasaktānām
Locativekaṇṭhāvasakte kaṇṭhāvasaktayoḥ kaṇṭhāvasakteṣu

Compound kaṇṭhāvasakta -

Adverb -kaṇṭhāvasaktam -kaṇṭhāvasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria