Declension table of ?kaṇṭhālā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhālā kaṇṭhāle kaṇṭhālāḥ
Vocativekaṇṭhāle kaṇṭhāle kaṇṭhālāḥ
Accusativekaṇṭhālām kaṇṭhāle kaṇṭhālāḥ
Instrumentalkaṇṭhālayā kaṇṭhālābhyām kaṇṭhālābhiḥ
Dativekaṇṭhālāyai kaṇṭhālābhyām kaṇṭhālābhyaḥ
Ablativekaṇṭhālāyāḥ kaṇṭhālābhyām kaṇṭhālābhyaḥ
Genitivekaṇṭhālāyāḥ kaṇṭhālayoḥ kaṇṭhālānām
Locativekaṇṭhālāyām kaṇṭhālayoḥ kaṇṭhālāsu

Adverb -kaṇṭhālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria