Declension table of ?kaṇṭhāla

Deva

MasculineSingularDualPlural
Nominativekaṇṭhālaḥ kaṇṭhālau kaṇṭhālāḥ
Vocativekaṇṭhāla kaṇṭhālau kaṇṭhālāḥ
Accusativekaṇṭhālam kaṇṭhālau kaṇṭhālān
Instrumentalkaṇṭhālena kaṇṭhālābhyām kaṇṭhālaiḥ kaṇṭhālebhiḥ
Dativekaṇṭhālāya kaṇṭhālābhyām kaṇṭhālebhyaḥ
Ablativekaṇṭhālāt kaṇṭhālābhyām kaṇṭhālebhyaḥ
Genitivekaṇṭhālasya kaṇṭhālayoḥ kaṇṭhālānām
Locativekaṇṭhāle kaṇṭhālayoḥ kaṇṭhāleṣu

Compound kaṇṭhāla -

Adverb -kaṇṭhālam -kaṇṭhālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria