Declension table of ?kaṇṭhāgni

Deva

MasculineSingularDualPlural
Nominativekaṇṭhāgniḥ kaṇṭhāgnī kaṇṭhāgnayaḥ
Vocativekaṇṭhāgne kaṇṭhāgnī kaṇṭhāgnayaḥ
Accusativekaṇṭhāgnim kaṇṭhāgnī kaṇṭhāgnīn
Instrumentalkaṇṭhāgninā kaṇṭhāgnibhyām kaṇṭhāgnibhiḥ
Dativekaṇṭhāgnaye kaṇṭhāgnibhyām kaṇṭhāgnibhyaḥ
Ablativekaṇṭhāgneḥ kaṇṭhāgnibhyām kaṇṭhāgnibhyaḥ
Genitivekaṇṭhāgneḥ kaṇṭhāgnyoḥ kaṇṭhāgnīnām
Locativekaṇṭhāgnau kaṇṭhāgnyoḥ kaṇṭhāgniṣu

Compound kaṇṭhāgni -

Adverb -kaṇṭhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria