Declension table of ?kaṇṭhāgatā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhāgatā kaṇṭhāgate kaṇṭhāgatāḥ
Vocativekaṇṭhāgate kaṇṭhāgate kaṇṭhāgatāḥ
Accusativekaṇṭhāgatām kaṇṭhāgate kaṇṭhāgatāḥ
Instrumentalkaṇṭhāgatayā kaṇṭhāgatābhyām kaṇṭhāgatābhiḥ
Dativekaṇṭhāgatāyai kaṇṭhāgatābhyām kaṇṭhāgatābhyaḥ
Ablativekaṇṭhāgatāyāḥ kaṇṭhāgatābhyām kaṇṭhāgatābhyaḥ
Genitivekaṇṭhāgatāyāḥ kaṇṭhāgatayoḥ kaṇṭhāgatānām
Locativekaṇṭhāgatāyām kaṇṭhāgatayoḥ kaṇṭhāgatāsu

Adverb -kaṇṭhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria