Declension table of ?kaṇṭhāgata

Deva

NeuterSingularDualPlural
Nominativekaṇṭhāgatam kaṇṭhāgate kaṇṭhāgatāni
Vocativekaṇṭhāgata kaṇṭhāgate kaṇṭhāgatāni
Accusativekaṇṭhāgatam kaṇṭhāgate kaṇṭhāgatāni
Instrumentalkaṇṭhāgatena kaṇṭhāgatābhyām kaṇṭhāgataiḥ
Dativekaṇṭhāgatāya kaṇṭhāgatābhyām kaṇṭhāgatebhyaḥ
Ablativekaṇṭhāgatāt kaṇṭhāgatābhyām kaṇṭhāgatebhyaḥ
Genitivekaṇṭhāgatasya kaṇṭhāgatayoḥ kaṇṭhāgatānām
Locativekaṇṭhāgate kaṇṭhāgatayoḥ kaṇṭhāgateṣu

Compound kaṇṭhāgata -

Adverb -kaṇṭhāgatam -kaṇṭhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria