Declension table of ?kaṇṭhāgata

Deva

MasculineSingularDualPlural
Nominativekaṇṭhāgataḥ kaṇṭhāgatau kaṇṭhāgatāḥ
Vocativekaṇṭhāgata kaṇṭhāgatau kaṇṭhāgatāḥ
Accusativekaṇṭhāgatam kaṇṭhāgatau kaṇṭhāgatān
Instrumentalkaṇṭhāgatena kaṇṭhāgatābhyām kaṇṭhāgataiḥ kaṇṭhāgatebhiḥ
Dativekaṇṭhāgatāya kaṇṭhāgatābhyām kaṇṭhāgatebhyaḥ
Ablativekaṇṭhāgatāt kaṇṭhāgatābhyām kaṇṭhāgatebhyaḥ
Genitivekaṇṭhāgatasya kaṇṭhāgatayoḥ kaṇṭhāgatānām
Locativekaṇṭhāgate kaṇṭhāgatayoḥ kaṇṭhāgateṣu

Compound kaṇṭhāgata -

Adverb -kaṇṭhāgatam -kaṇṭhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria