Declension table of ?kaṇṭhābharaṇamārjana

Deva

NeuterSingularDualPlural
Nominativekaṇṭhābharaṇamārjanam kaṇṭhābharaṇamārjane kaṇṭhābharaṇamārjanāni
Vocativekaṇṭhābharaṇamārjana kaṇṭhābharaṇamārjane kaṇṭhābharaṇamārjanāni
Accusativekaṇṭhābharaṇamārjanam kaṇṭhābharaṇamārjane kaṇṭhābharaṇamārjanāni
Instrumentalkaṇṭhābharaṇamārjanena kaṇṭhābharaṇamārjanābhyām kaṇṭhābharaṇamārjanaiḥ
Dativekaṇṭhābharaṇamārjanāya kaṇṭhābharaṇamārjanābhyām kaṇṭhābharaṇamārjanebhyaḥ
Ablativekaṇṭhābharaṇamārjanāt kaṇṭhābharaṇamārjanābhyām kaṇṭhābharaṇamārjanebhyaḥ
Genitivekaṇṭhābharaṇamārjanasya kaṇṭhābharaṇamārjanayoḥ kaṇṭhābharaṇamārjanānām
Locativekaṇṭhābharaṇamārjane kaṇṭhābharaṇamārjanayoḥ kaṇṭhābharaṇamārjaneṣu

Compound kaṇṭhābharaṇamārjana -

Adverb -kaṇṭhābharaṇamārjanam -kaṇṭhābharaṇamārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria