Declension table of ?kaṇṭatanu

Deva

FeminineSingularDualPlural
Nominativekaṇṭatanuḥ kaṇṭatanū kaṇṭatanavaḥ
Vocativekaṇṭatano kaṇṭatanū kaṇṭatanavaḥ
Accusativekaṇṭatanum kaṇṭatanū kaṇṭatanūḥ
Instrumentalkaṇṭatanvā kaṇṭatanubhyām kaṇṭatanubhiḥ
Dativekaṇṭatanvai kaṇṭatanave kaṇṭatanubhyām kaṇṭatanubhyaḥ
Ablativekaṇṭatanvāḥ kaṇṭatanoḥ kaṇṭatanubhyām kaṇṭatanubhyaḥ
Genitivekaṇṭatanvāḥ kaṇṭatanoḥ kaṇṭatanvoḥ kaṇṭatanūnām
Locativekaṇṭatanvām kaṇṭatanau kaṇṭatanvoḥ kaṇṭatanuṣu

Compound kaṇṭatanu -

Adverb -kaṇṭatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria