Declension table of ?kaṇṭapuṅkhikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭapuṅkhikā kaṇṭapuṅkhike kaṇṭapuṅkhikāḥ
Vocativekaṇṭapuṅkhike kaṇṭapuṅkhike kaṇṭapuṅkhikāḥ
Accusativekaṇṭapuṅkhikām kaṇṭapuṅkhike kaṇṭapuṅkhikāḥ
Instrumentalkaṇṭapuṅkhikayā kaṇṭapuṅkhikābhyām kaṇṭapuṅkhikābhiḥ
Dativekaṇṭapuṅkhikāyai kaṇṭapuṅkhikābhyām kaṇṭapuṅkhikābhyaḥ
Ablativekaṇṭapuṅkhikāyāḥ kaṇṭapuṅkhikābhyām kaṇṭapuṅkhikābhyaḥ
Genitivekaṇṭapuṅkhikāyāḥ kaṇṭapuṅkhikayoḥ kaṇṭapuṅkhikānām
Locativekaṇṭapuṅkhikāyām kaṇṭapuṅkhikayoḥ kaṇṭapuṅkhikāsu

Adverb -kaṇṭapuṅkhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria